The Sanskrit Reader Companion

Show Summary of Solutions

Input: viniścetum śakyaḥ na sukhamiti vā_duḥkhamiti vā prabodhaḥ nidrā_vā kimu viṣavisarpaḥ kimu madaḥ

Sentence: विनिश्चेतुम् शक्यः न सुखमिति वा दुःखमिति वा प्रबोधः निद्रा वा किमु विषविसर्पः किमु मदः
विनिश्चेतुम् शक्यः सुखम् इति वा दुःखम् इति वा प्रबोधः निद्रा वा किम् विष विसर्पः किम् मदः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria